Vasudevasutam devam kamsachaanooramardanam;
Devakeeparamanandam Krishnam vande jagadgurum
Mookam Karoti Vachaalam Pangum Langhayate Girim;
Yatkrupa Tamaham Vande paramaananda Madhavam
Nainam Chhindanti shastraani; nainam dahati paavakaha
Na chainam Kledayantyaapo; na shoshayati maaruthaha (2.23)
Karmanyevaa dhikaaraste maa phaleshu kadaachana;
Maa karmaphalahetur bhoor ma ate sango’stwakarmani (2.47)
Ananyaash chintayanto maam; Ye janaah paryupaasate;
Teshaam nityaabhiyuktaanaam; yogakshemam vahaamyaham (9.22)
Patram, pushpam phalam toyam; yo me bhaktyaa prayacchati;
Tadaham bhaktyupahritam ashnaami prayataatmanah (9.26)
Trividham narakasyedam dwaaram naashanamaatmanaha:
Kaamah krodhastathaa lobhas tasmaadetat trayam tyajet (16.21)
Katvamlalavanaatyushna teekshna rooksha vidaahinaha
Aahaaraah raajasasyeshtaa duhkhashokaamayapradhaaha (17.9)
Anudwegakaram vaakyam satyam priyahitam cha yet
Swaadhyaayaabhyasanam chaiva vaangmayam tapa uchyate (17.15)
Evametadyathaattha twamaatmaanam parameshwara
Drashtumiccachaami te roopamaishwaram purushottama (11.3)
Pashya me paartha roopani shatashotha sahasrashah
Naanaavidhaani divyaani naanaavarnaakriteeni cha (11.5)
Anekabaahoodaravaktranetram Pashyaami twaam sarvatonantaroopam
Naantam na madhyam na punastavaadim Pashyaami vishweshwara vishwaroopa (11.16)
Kireetinam gadinam chakrahastam Icchaami twaam drashtumaham tathaiva
Tenaiva roopena chaturbhujena Sahasrabaaho bhava vishwamoorthe (11.46)
Yadhaa yadhaa hi dharmasya; glaanir bhavthi bhaarata;
Abhyutthaanam adarmasya tadaatmaanam srijaamyaham (4.7)
Parithraanaaya saadhoonaam; vinaashaaya cha dushkritaam;
Dharma samsthaapanaarthaaya sambhavaami yuge yuge (4.8)
bhagavad giitaa kijnchidadhiitaa gangaa jalalava kanikaapiitaa
sakridapi yena muraari samarchaa kriyate tasya yamena na charchaam
Bhaja Govindam, Bhaja Govindam…
|